चोटयितव्य શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
चोटयितव्यः
चोटयितव्यौ
चोटयितव्याः
સંબોધન
चोटयितव्य
चोटयितव्यौ
चोटयितव्याः
દ્વિતીયા
चोटयितव्यम्
चोटयितव्यौ
चोटयितव्यान्
તૃતીયા
चोटयितव्येन
चोटयितव्याभ्याम्
चोटयितव्यैः
ચતુર્થી
चोटयितव्याय
चोटयितव्याभ्याम्
चोटयितव्येभ्यः
પંચમી
चोटयितव्यात् / चोटयितव्याद्
चोटयितव्याभ्याम्
चोटयितव्येभ्यः
ષષ્ઠી
चोटयितव्यस्य
चोटयितव्ययोः
चोटयितव्यानाम्
સપ્તમી
चोटयितव्ये
चोटयितव्ययोः
चोटयितव्येषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
चोटयितव्यः
चोटयितव्यौ
चोटयितव्याः
સંબોધન
चोटयितव्य
चोटयितव्यौ
चोटयितव्याः
દ્વિતીયા
चोटयितव्यम्
चोटयितव्यौ
चोटयितव्यान्
તૃતીયા
चोटयितव्येन
चोटयितव्याभ्याम्
चोटयितव्यैः
ચતુર્થી
चोटयितव्याय
चोटयितव्याभ्याम्
चोटयितव्येभ्यः
પંચમી
चोटयितव्यात् / चोटयितव्याद्
चोटयितव्याभ्याम्
चोटयितव्येभ्यः
ષષ્ઠી
चोटयितव्यस्य
चोटयितव्ययोः
चोटयितव्यानाम्
સપ્તમી
चोटयितव्ये
चोटयितव्ययोः
चोटयितव्येषु


અન્ય