चैकीर्षत શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
चैकीर्षतः
चैकीर्षतौ
चैकीर्षताः
સંબોધન
चैकीर्षत
चैकीर्षतौ
चैकीर्षताः
દ્વિતીયા
चैकीर्षतम्
चैकीर्षतौ
चैकीर्षतान्
તૃતીયા
चैकीर्षतेन
चैकीर्षताभ्याम्
चैकीर्षतैः
ચતુર્થી
चैकीर्षताय
चैकीर्षताभ्याम्
चैकीर्षतेभ्यः
પંચમી
चैकीर्षतात् / चैकीर्षताद्
चैकीर्षताभ्याम्
चैकीर्षतेभ्यः
ષષ્ઠી
चैकीर्षतस्य
चैकीर्षतयोः
चैकीर्षतानाम्
સપ્તમી
चैकीर्षते
चैकीर्षतयोः
चैकीर्षतेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
चैकीर्षतः
चैकीर्षतौ
चैकीर्षताः
સંબોધન
चैकीर्षत
चैकीर्षतौ
चैकीर्षताः
દ્વિતીયા
चैकीर्षतम्
चैकीर्षतौ
चैकीर्षतान्
તૃતીયા
चैकीर्षतेन
चैकीर्षताभ्याम्
चैकीर्षतैः
ચતુર્થી
चैकीर्षताय
चैकीर्षताभ्याम्
चैकीर्षतेभ्यः
પંચમી
चैकीर्षतात् / चैकीर्षताद्
चैकीर्षताभ्याम्
चैकीर्षतेभ्यः
ષષ્ઠી
चैकीर्षतस्य
चैकीर्षतयोः
चैकीर्षतानाम्
સપ્તમી
चैकीर्षते
चैकीर्षतयोः
चैकीर्षतेषु


અન્ય