चेष्टित શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
चेष्टितः
चेष्टितौ
चेष्टिताः
સંબોધન
चेष्टित
चेष्टितौ
चेष्टिताः
દ્વિતીયા
चेष्टितम्
चेष्टितौ
चेष्टितान्
તૃતીયા
चेष्टितेन
चेष्टिताभ्याम्
चेष्टितैः
ચતુર્થી
चेष्टिताय
चेष्टिताभ्याम्
चेष्टितेभ्यः
પંચમી
चेष्टितात् / चेष्टिताद्
चेष्टिताभ्याम्
चेष्टितेभ्यः
ષષ્ઠી
चेष्टितस्य
चेष्टितयोः
चेष्टितानाम्
સપ્તમી
चेष्टिते
चेष्टितयोः
चेष्टितेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
चेष्टितः
चेष्टितौ
चेष्टिताः
સંબોધન
चेष्टित
चेष्टितौ
चेष्टिताः
દ્વિતીયા
चेष्टितम्
चेष्टितौ
चेष्टितान्
તૃતીયા
चेष्टितेन
चेष्टिताभ्याम्
चेष्टितैः
ચતુર્થી
चेष्टिताय
चेष्टिताभ्याम्
चेष्टितेभ्यः
પંચમી
चेष्टितात् / चेष्टिताद्
चेष्टिताभ्याम्
चेष्टितेभ्यः
ષષ્ઠી
चेष्टितस्य
चेष्टितयोः
चेष्टितानाम्
સપ્તમી
चेष्टिते
चेष्टितयोः
चेष्टितेषु


અન્ય