चेतस् ശബ്ദ രൂപ്

(ന്യൂറ്റർ)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
चेतः
चेतसी
चेतांसि
സംബോധന
चेतः
चेतसी
चेतांसि
ദ്വിതീയാ
चेतः
चेतसी
चेतांसि
തൃതീയാ
चेतसा
चेतोभ्याम्
चेतोभिः
ചതുർഥീ
चेतसे
चेतोभ्याम्
चेतोभ्यः
പഞ്ചമീ
चेतसः
चेतोभ्याम्
चेतोभ्यः
ഷഷ്ഠീ
चेतसः
चेतसोः
चेतसाम्
സപ്തമീ
चेतसि
चेतसोः
चेतःसु / चेतस्सु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
चेतः
चेतसी
चेतांसि
സംബോധന
चेतः
चेतसी
चेतांसि
ദ്വിതീയാ
चेतः
चेतसी
चेतांसि
തൃതീയാ
चेतसा
चेतोभ्याम्
चेतोभिः
ചതുർഥീ
चेतसे
चेतोभ्याम्
चेतोभ्यः
പഞ്ചമീ
चेतसः
चेतोभ्याम्
चेतोभ्यः
ഷഷ്ഠീ
चेतसः
चेतसोः
चेतसाम्
സപ്തമീ
चेतसि
चेतसोः
चेतःसु / चेतस्सु