चेतस् શબ્દ રૂપ

(નપુંસક લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
चेतः
चेतसी
चेतांसि
સંબોધન
चेतः
चेतसी
चेतांसि
દ્વિતીયા
चेतः
चेतसी
चेतांसि
તૃતીયા
चेतसा
चेतोभ्याम्
चेतोभिः
ચતુર્થી
चेतसे
चेतोभ्याम्
चेतोभ्यः
પંચમી
चेतसः
चेतोभ्याम्
चेतोभ्यः
ષષ્ઠી
चेतसः
चेतसोः
चेतसाम्
સપ્તમી
चेतसि
चेतसोः
चेतःसु / चेतस्सु
 
એક.
દ્વિ
બહુ.
પ્રથમા
चेतः
चेतसी
चेतांसि
સંબોધન
चेतः
चेतसी
चेतांसि
દ્વિતીયા
चेतः
चेतसी
चेतांसि
તૃતીયા
चेतसा
चेतोभ्याम्
चेतोभिः
ચતુર્થી
चेतसे
चेतोभ्याम्
चेतोभ्यः
પંચમી
चेतसः
चेतोभ्याम्
चेतोभ्यः
ષષ્ઠી
चेतसः
चेतसोः
चेतसाम्
સપ્તમી
चेतसि
चेतसोः
चेतःसु / चेतस्सु