चेतनीय ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
चेतनीयः
चेतनीयौ
चेतनीयाः
സംബോധന
चेतनीय
चेतनीयौ
चेतनीयाः
ദ്വിതീയാ
चेतनीयम्
चेतनीयौ
चेतनीयान्
തൃതീയാ
चेतनीयेन
चेतनीयाभ्याम्
चेतनीयैः
ചതുർഥീ
चेतनीयाय
चेतनीयाभ्याम्
चेतनीयेभ्यः
പഞ്ചമീ
चेतनीयात् / चेतनीयाद्
चेतनीयाभ्याम्
चेतनीयेभ्यः
ഷഷ്ഠീ
चेतनीयस्य
चेतनीययोः
चेतनीयानाम्
സപ്തമീ
चेतनीये
चेतनीययोः
चेतनीयेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
चेतनीयः
चेतनीयौ
चेतनीयाः
സംബോധന
चेतनीय
चेतनीयौ
चेतनीयाः
ദ്വിതീയാ
चेतनीयम्
चेतनीयौ
चेतनीयान्
തൃതീയാ
चेतनीयेन
चेतनीयाभ्याम्
चेतनीयैः
ചതുർഥീ
चेतनीयाय
चेतनीयाभ्याम्
चेतनीयेभ्यः
പഞ്ചമീ
चेतनीयात् / चेतनीयाद्
चेतनीयाभ्याम्
चेतनीयेभ्यः
ഷഷ്ഠീ
चेतनीयस्य
चेतनीययोः
चेतनीयानाम्
സപ്തമീ
चेतनीये
चेतनीययोः
चेतनीयेषु


മറ്റുള്ളവ