चेतनीय શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
चेतनीयः
चेतनीयौ
चेतनीयाः
સંબોધન
चेतनीय
चेतनीयौ
चेतनीयाः
દ્વિતીયા
चेतनीयम्
चेतनीयौ
चेतनीयान्
તૃતીયા
चेतनीयेन
चेतनीयाभ्याम्
चेतनीयैः
ચતુર્થી
चेतनीयाय
चेतनीयाभ्याम्
चेतनीयेभ्यः
પંચમી
चेतनीयात् / चेतनीयाद्
चेतनीयाभ्याम्
चेतनीयेभ्यः
ષષ્ઠી
चेतनीयस्य
चेतनीययोः
चेतनीयानाम्
સપ્તમી
चेतनीये
चेतनीययोः
चेतनीयेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
चेतनीयः
चेतनीयौ
चेतनीयाः
સંબોધન
चेतनीय
चेतनीयौ
चेतनीयाः
દ્વિતીયા
चेतनीयम्
चेतनीयौ
चेतनीयान्
તૃતીયા
चेतनीयेन
चेतनीयाभ्याम्
चेतनीयैः
ચતુર્થી
चेतनीयाय
चेतनीयाभ्याम्
चेतनीयेभ्यः
પંચમી
चेतनीयात् / चेतनीयाद्
चेतनीयाभ्याम्
चेतनीयेभ्यः
ષષ્ઠી
चेतनीयस्य
चेतनीययोः
चेतनीयानाम्
સપ્તમી
चेतनीये
चेतनीययोः
चेतनीयेषु


અન્ય