चेतक ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
चेतकः
चेतकौ
चेतकाः
സംബോധന
चेतक
चेतकौ
चेतकाः
ദ്വിതീയാ
चेतकम्
चेतकौ
चेतकान्
തൃതീയാ
चेतकेन
चेतकाभ्याम्
चेतकैः
ചതുർഥീ
चेतकाय
चेतकाभ्याम्
चेतकेभ्यः
പഞ്ചമീ
चेतकात् / चेतकाद्
चेतकाभ्याम्
चेतकेभ्यः
ഷഷ്ഠീ
चेतकस्य
चेतकयोः
चेतकानाम्
സപ്തമീ
चेतके
चेतकयोः
चेतकेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
चेतकः
चेतकौ
चेतकाः
സംബോധന
चेतक
चेतकौ
चेतकाः
ദ്വിതീയാ
चेतकम्
चेतकौ
चेतकान्
തൃതീയാ
चेतकेन
चेतकाभ्याम्
चेतकैः
ചതുർഥീ
चेतकाय
चेतकाभ्याम्
चेतकेभ्यः
പഞ്ചമീ
चेतकात् / चेतकाद्
चेतकाभ्याम्
चेतकेभ्यः
ഷഷ്ഠീ
चेतकस्य
चेतकयोः
चेतकानाम्
സപ്തമീ
चेतके
चेतकयोः
चेतकेषु


മറ്റുള്ളവ