चेतक શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
चेतकः
चेतकौ
चेतकाः
સંબોધન
चेतक
चेतकौ
चेतकाः
દ્વિતીયા
चेतकम्
चेतकौ
चेतकान्
તૃતીયા
चेतकेन
चेतकाभ्याम्
चेतकैः
ચતુર્થી
चेतकाय
चेतकाभ्याम्
चेतकेभ्यः
પંચમી
चेतकात् / चेतकाद्
चेतकाभ्याम्
चेतकेभ्यः
ષષ્ઠી
चेतकस्य
चेतकयोः
चेतकानाम्
સપ્તમી
चेतके
चेतकयोः
चेतकेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
चेतकः
चेतकौ
चेतकाः
સંબોધન
चेतक
चेतकौ
चेतकाः
દ્વિતીયા
चेतकम्
चेतकौ
चेतकान्
તૃતીયા
चेतकेन
चेतकाभ्याम्
चेतकैः
ચતુર્થી
चेतकाय
चेतकाभ्याम्
चेतकेभ्यः
પંચમી
चेतकात् / चेतकाद्
चेतकाभ्याम्
चेतकेभ्यः
ષષ્ઠી
चेतकस्य
चेतकयोः
चेतकानाम्
સપ્તમી
चेतके
चेतकयोः
चेतकेषु


અન્ય