चेटक શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
चेटकः
चेटकौ
चेटकाः
સંબોધન
चेटक
चेटकौ
चेटकाः
દ્વિતીયા
चेटकम्
चेटकौ
चेटकान्
તૃતીયા
चेटकेन
चेटकाभ्याम्
चेटकैः
ચતુર્થી
चेटकाय
चेटकाभ्याम्
चेटकेभ्यः
પંચમી
चेटकात् / चेटकाद्
चेटकाभ्याम्
चेटकेभ्यः
ષષ્ઠી
चेटकस्य
चेटकयोः
चेटकानाम्
સપ્તમી
चेटके
चेटकयोः
चेटकेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
चेटकः
चेटकौ
चेटकाः
સંબોધન
चेटक
चेटकौ
चेटकाः
દ્વિતીયા
चेटकम्
चेटकौ
चेटकान्
તૃતીયા
चेटकेन
चेटकाभ्याम्
चेटकैः
ચતુર્થી
चेटकाय
चेटकाभ्याम्
चेटकेभ्यः
પંચમી
चेटकात् / चेटकाद्
चेटकाभ्याम्
चेटकेभ्यः
ષષ્ઠી
चेटकस्य
चेटकयोः
चेटकानाम्
સપ્તમી
चेटके
चेटकयोः
चेटकेषु


અન્ય