चुम्ब શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
चुम्बः
चुम्बौ
चुम्बाः
સંબોધન
चुम्ब
चुम्बौ
चुम्बाः
દ્વિતીયા
चुम्बम्
चुम्बौ
चुम्बान्
તૃતીયા
चुम्बेन
चुम्बाभ्याम्
चुम्बैः
ચતુર્થી
चुम्बाय
चुम्बाभ्याम्
चुम्बेभ्यः
પંચમી
चुम्बात् / चुम्बाद्
चुम्बाभ्याम्
चुम्बेभ्यः
ષષ્ઠી
चुम्बस्य
चुम्बयोः
चुम्बानाम्
સપ્તમી
चुम्बे
चुम्बयोः
चुम्बेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
चुम्बः
चुम्बौ
चुम्बाः
સંબોધન
चुम्ब
चुम्बौ
चुम्बाः
દ્વિતીયા
चुम्बम्
चुम्बौ
चुम्बान्
તૃતીયા
चुम्बेन
चुम्बाभ्याम्
चुम्बैः
ચતુર્થી
चुम्बाय
चुम्बाभ्याम्
चुम्बेभ्यः
પંચમી
चुम्बात् / चुम्बाद्
चुम्बाभ्याम्
चुम्बेभ्यः
ષષ્ઠી
चुम्बस्य
चुम्बयोः
चुम्बानाम्
સપ્તમી
चुम्बे
चुम्बयोः
चुम्बेषु


અન્ય