चुण्डित ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
चुण्डितः
चुण्डितौ
चुण्डिताः
സംബോധന
चुण्डित
चुण्डितौ
चुण्डिताः
ദ്വിതീയാ
चुण्डितम्
चुण्डितौ
चुण्डितान्
തൃതീയാ
चुण्डितेन
चुण्डिताभ्याम्
चुण्डितैः
ചതുർഥീ
चुण्डिताय
चुण्डिताभ्याम्
चुण्डितेभ्यः
പഞ്ചമീ
चुण्डितात् / चुण्डिताद्
चुण्डिताभ्याम्
चुण्डितेभ्यः
ഷഷ്ഠീ
चुण्डितस्य
चुण्डितयोः
चुण्डितानाम्
സപ്തമീ
चुण्डिते
चुण्डितयोः
चुण्डितेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
चुण्डितः
चुण्डितौ
चुण्डिताः
സംബോധന
चुण्डित
चुण्डितौ
चुण्डिताः
ദ്വിതീയാ
चुण्डितम्
चुण्डितौ
चुण्डितान्
തൃതീയാ
चुण्डितेन
चुण्डिताभ्याम्
चुण्डितैः
ചതുർഥീ
चुण्डिताय
चुण्डिताभ्याम्
चुण्डितेभ्यः
പഞ്ചമീ
चुण्डितात् / चुण्डिताद्
चुण्डिताभ्याम्
चुण्डितेभ्यः
ഷഷ്ഠീ
चुण्डितस्य
चुण्डितयोः
चुण्डितानाम्
സപ്തമീ
चुण्डिते
चुण्डितयोः
चुण्डितेषु


മറ്റുള്ളവ