चुण्डित શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
चुण्डितः
चुण्डितौ
चुण्डिताः
સંબોધન
चुण्डित
चुण्डितौ
चुण्डिताः
દ્વિતીયા
चुण्डितम्
चुण्डितौ
चुण्डितान्
તૃતીયા
चुण्डितेन
चुण्डिताभ्याम्
चुण्डितैः
ચતુર્થી
चुण्डिताय
चुण्डिताभ्याम्
चुण्डितेभ्यः
પંચમી
चुण्डितात् / चुण्डिताद्
चुण्डिताभ्याम्
चुण्डितेभ्यः
ષષ્ઠી
चुण्डितस्य
चुण्डितयोः
चुण्डितानाम्
સપ્તમી
चुण्डिते
चुण्डितयोः
चुण्डितेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
चुण्डितः
चुण्डितौ
चुण्डिताः
સંબોધન
चुण्डित
चुण्डितौ
चुण्डिताः
દ્વિતીયા
चुण्डितम्
चुण्डितौ
चुण्डितान्
તૃતીયા
चुण्डितेन
चुण्डिताभ्याम्
चुण्डितैः
ચતુર્થી
चुण्डिताय
चुण्डिताभ्याम्
चुण्डितेभ्यः
પંચમી
चुण्डितात् / चुण्डिताद्
चुण्डिताभ्याम्
चुण्डितेभ्यः
ષષ્ઠી
चुण्डितस्य
चुण्डितयोः
चुण्डितानाम्
સપ્તમી
चुण्डिते
चुण्डितयोः
चुण्डितेषु


અન્ય