चुण्टयितव्य ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
चुण्टयितव्यः
चुण्टयितव्यौ
चुण्टयितव्याः
സംബോധന
चुण्टयितव्य
चुण्टयितव्यौ
चुण्टयितव्याः
ദ്വിതീയാ
चुण्टयितव्यम्
चुण्टयितव्यौ
चुण्टयितव्यान्
തൃതീയാ
चुण्टयितव्येन
चुण्टयितव्याभ्याम्
चुण्टयितव्यैः
ചതുർഥീ
चुण्टयितव्याय
चुण्टयितव्याभ्याम्
चुण्टयितव्येभ्यः
പഞ്ചമീ
चुण्टयितव्यात् / चुण्टयितव्याद्
चुण्टयितव्याभ्याम्
चुण्टयितव्येभ्यः
ഷഷ്ഠീ
चुण्टयितव्यस्य
चुण्टयितव्ययोः
चुण्टयितव्यानाम्
സപ്തമീ
चुण्टयितव्ये
चुण्टयितव्ययोः
चुण्टयितव्येषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
चुण्टयितव्यः
चुण्टयितव्यौ
चुण्टयितव्याः
സംബോധന
चुण्टयितव्य
चुण्टयितव्यौ
चुण्टयितव्याः
ദ്വിതീയാ
चुण्टयितव्यम्
चुण्टयितव्यौ
चुण्टयितव्यान्
തൃതീയാ
चुण्टयितव्येन
चुण्टयितव्याभ्याम्
चुण्टयितव्यैः
ചതുർഥീ
चुण्टयितव्याय
चुण्टयितव्याभ्याम्
चुण्टयितव्येभ्यः
പഞ്ചമീ
चुण्टयितव्यात् / चुण्टयितव्याद्
चुण्टयितव्याभ्याम्
चुण्टयितव्येभ्यः
ഷഷ്ഠീ
चुण्टयितव्यस्य
चुण्टयितव्ययोः
चुण्टयितव्यानाम्
സപ്തമീ
चुण्टयितव्ये
चुण्टयितव्ययोः
चुण्टयितव्येषु


മറ്റുള്ളവ