चुण्टयितव्य શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
चुण्टयितव्यः
चुण्टयितव्यौ
चुण्टयितव्याः
સંબોધન
चुण्टयितव्य
चुण्टयितव्यौ
चुण्टयितव्याः
દ્વિતીયા
चुण्टयितव्यम्
चुण्टयितव्यौ
चुण्टयितव्यान्
તૃતીયા
चुण्टयितव्येन
चुण्टयितव्याभ्याम्
चुण्टयितव्यैः
ચતુર્થી
चुण्टयितव्याय
चुण्टयितव्याभ्याम्
चुण्टयितव्येभ्यः
પંચમી
चुण्टयितव्यात् / चुण्टयितव्याद्
चुण्टयितव्याभ्याम्
चुण्टयितव्येभ्यः
ષષ્ઠી
चुण्टयितव्यस्य
चुण्टयितव्ययोः
चुण्टयितव्यानाम्
સપ્તમી
चुण्टयितव्ये
चुण्टयितव्ययोः
चुण्टयितव्येषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
चुण्टयितव्यः
चुण्टयितव्यौ
चुण्टयितव्याः
સંબોધન
चुण्टयितव्य
चुण्टयितव्यौ
चुण्टयितव्याः
દ્વિતીયા
चुण्टयितव्यम्
चुण्टयितव्यौ
चुण्टयितव्यान्
તૃતીયા
चुण्टयितव्येन
चुण्टयितव्याभ्याम्
चुण्टयितव्यैः
ચતુર્થી
चुण्टयितव्याय
चुण्टयितव्याभ्याम्
चुण्टयितव्येभ्यः
પંચમી
चुण्टयितव्यात् / चुण्टयितव्याद्
चुण्टयितव्याभ्याम्
चुण्टयितव्येभ्यः
ષષ્ઠી
चुण्टयितव्यस्य
चुण्टयितव्ययोः
चुण्टयितव्यानाम्
સપ્તમી
चुण्टयितव्ये
चुण्टयितव्ययोः
चुण्टयितव्येषु


અન્ય