चुण्टयितव्य শব্দ ৰূপ

(পুংলিংগ )
 
 
 
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথমা
चुण्टयितव्यः
चुण्टयितव्यौ
चुण्टयितव्याः
সম্বোধন
चुण्टयितव्य
चुण्टयितव्यौ
चुण्टयितव्याः
দ্বিতীয়া
चुण्टयितव्यम्
चुण्टयितव्यौ
चुण्टयितव्यान्
তৃতীয়া
चुण्टयितव्येन
चुण्टयितव्याभ्याम्
चुण्टयितव्यैः
চতুৰ্থী
चुण्टयितव्याय
चुण्टयितव्याभ्याम्
चुण्टयितव्येभ्यः
পঞ্চমী
चुण्टयितव्यात् / चुण्टयितव्याद्
चुण्टयितव्याभ्याम्
चुण्टयितव्येभ्यः
ষষ্ঠী
चुण्टयितव्यस्य
चुण्टयितव्ययोः
चुण्टयितव्यानाम्
সপ্তমী
चुण्टयितव्ये
चुण्टयितव्ययोः
चुण्टयितव्येषु
 
এক.
দ্ৱি
বহু.
প্ৰথমা
चुण्टयितव्यः
चुण्टयितव्यौ
चुण्टयितव्याः
সম্বোধন
चुण्टयितव्य
चुण्टयितव्यौ
चुण्टयितव्याः
দ্বিতীয়া
चुण्टयितव्यम्
चुण्टयितव्यौ
चुण्टयितव्यान्
তৃতীয়া
चुण्टयितव्येन
चुण्टयितव्याभ्याम्
चुण्टयितव्यैः
চতুৰ্থী
चुण्टयितव्याय
चुण्टयितव्याभ्याम्
चुण्टयितव्येभ्यः
পঞ্চমী
चुण्टयितव्यात् / चुण्टयितव्याद्
चुण्टयितव्याभ्याम्
चुण्टयितव्येभ्यः
ষষ্ঠী
चुण्टयितव्यस्य
चुण्टयितव्ययोः
चुण्टयितव्यानाम्
সপ্তমী
चुण्टयितव्ये
चुण्टयितव्ययोः
चुण्टयितव्येषु


অন্য