चुडितव्य ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
चुडितव्यः
चुडितव्यौ
चुडितव्याः
സംബോധന
चुडितव्य
चुडितव्यौ
चुडितव्याः
ദ്വിതീയാ
चुडितव्यम्
चुडितव्यौ
चुडितव्यान्
തൃതീയാ
चुडितव्येन
चुडितव्याभ्याम्
चुडितव्यैः
ചതുർഥീ
चुडितव्याय
चुडितव्याभ्याम्
चुडितव्येभ्यः
പഞ്ചമീ
चुडितव्यात् / चुडितव्याद्
चुडितव्याभ्याम्
चुडितव्येभ्यः
ഷഷ്ഠീ
चुडितव्यस्य
चुडितव्ययोः
चुडितव्यानाम्
സപ്തമീ
चुडितव्ये
चुडितव्ययोः
चुडितव्येषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
चुडितव्यः
चुडितव्यौ
चुडितव्याः
സംബോധന
चुडितव्य
चुडितव्यौ
चुडितव्याः
ദ്വിതീയാ
चुडितव्यम्
चुडितव्यौ
चुडितव्यान्
തൃതീയാ
चुडितव्येन
चुडितव्याभ्याम्
चुडितव्यैः
ചതുർഥീ
चुडितव्याय
चुडितव्याभ्याम्
चुडितव्येभ्यः
പഞ്ചമീ
चुडितव्यात् / चुडितव्याद्
चुडितव्याभ्याम्
चुडितव्येभ्यः
ഷഷ്ഠീ
चुडितव्यस्य
चुडितव्ययोः
चुडितव्यानाम्
സപ്തമീ
चुडितव्ये
चुडितव्ययोः
चुडितव्येषु


മറ്റുള്ളവ