चुडितव्य શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
चुडितव्यः
चुडितव्यौ
चुडितव्याः
સંબોધન
चुडितव्य
चुडितव्यौ
चुडितव्याः
દ્વિતીયા
चुडितव्यम्
चुडितव्यौ
चुडितव्यान्
તૃતીયા
चुडितव्येन
चुडितव्याभ्याम्
चुडितव्यैः
ચતુર્થી
चुडितव्याय
चुडितव्याभ्याम्
चुडितव्येभ्यः
પંચમી
चुडितव्यात् / चुडितव्याद्
चुडितव्याभ्याम्
चुडितव्येभ्यः
ષષ્ઠી
चुडितव्यस्य
चुडितव्ययोः
चुडितव्यानाम्
સપ્તમી
चुडितव्ये
चुडितव्ययोः
चुडितव्येषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
चुडितव्यः
चुडितव्यौ
चुडितव्याः
સંબોધન
चुडितव्य
चुडितव्यौ
चुडितव्याः
દ્વિતીયા
चुडितव्यम्
चुडितव्यौ
चुडितव्यान्
તૃતીયા
चुडितव्येन
चुडितव्याभ्याम्
चुडितव्यैः
ચતુર્થી
चुडितव्याय
चुडितव्याभ्याम्
चुडितव्येभ्यः
પંચમી
चुडितव्यात् / चुडितव्याद्
चुडितव्याभ्याम्
चुडितव्येभ्यः
ષષ્ઠી
चुडितव्यस्य
चुडितव्ययोः
चुडितव्यानाम्
સપ્તમી
चुडितव्ये
चुडितव्ययोः
चुडितव्येषु


અન્ય