चुट्टक શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
चुट्टकः
चुट्टकौ
चुट्टकाः
સંબોધન
चुट्टक
चुट्टकौ
चुट्टकाः
દ્વિતીયા
चुट्टकम्
चुट्टकौ
चुट्टकान्
તૃતીયા
चुट्टकेन
चुट्टकाभ्याम्
चुट्टकैः
ચતુર્થી
चुट्टकाय
चुट्टकाभ्याम्
चुट्टकेभ्यः
પંચમી
चुट्टकात् / चुट्टकाद्
चुट्टकाभ्याम्
चुट्टकेभ्यः
ષષ્ઠી
चुट्टकस्य
चुट्टकयोः
चुट्टकानाम्
સપ્તમી
चुट्टके
चुट्टकयोः
चुट्टकेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
चुट्टकः
चुट्टकौ
चुट्टकाः
સંબોધન
चुट्टक
चुट्टकौ
चुट्टकाः
દ્વિતીયા
चुट्टकम्
चुट्टकौ
चुट्टकान्
તૃતીયા
चुट्टकेन
चुट्टकाभ्याम्
चुट्टकैः
ચતુર્થી
चुट्टकाय
चुट्टकाभ्याम्
चुट्टकेभ्यः
પંચમી
चुट्टकात् / चुट्टकाद्
चुट्टकाभ्याम्
चुट्टकेभ्यः
ષષ્ઠી
चुट्टकस्य
चुट्टकयोः
चुट्टकानाम्
સપ્તમી
चुट्टके
चुट्टकयोः
चुट्टकेषु


અન્ય