चीभित શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
चीभितः
चीभितौ
चीभिताः
સંબોધન
चीभित
चीभितौ
चीभिताः
દ્વિતીયા
चीभितम्
चीभितौ
चीभितान्
તૃતીયા
चीभितेन
चीभिताभ्याम्
चीभितैः
ચતુર્થી
चीभिताय
चीभिताभ्याम्
चीभितेभ्यः
પંચમી
चीभितात् / चीभिताद्
चीभिताभ्याम्
चीभितेभ्यः
ષષ્ઠી
चीभितस्य
चीभितयोः
चीभितानाम्
સપ્તમી
चीभिते
चीभितयोः
चीभितेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
चीभितः
चीभितौ
चीभिताः
સંબોધન
चीभित
चीभितौ
चीभिताः
દ્વિતીયા
चीभितम्
चीभितौ
चीभितान्
તૃતીયા
चीभितेन
चीभिताभ्याम्
चीभितैः
ચતુર્થી
चीभिताय
चीभिताभ्याम्
चीभितेभ्यः
પંચમી
चीभितात् / चीभिताद्
चीभिताभ्याम्
चीभितेभ्यः
ષષ્ઠી
चीभितस्य
चीभितयोः
चीभितानाम्
સપ્તમી
चीभिते
चीभितयोः
चीभितेषु


અન્ય