चीभक ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
चीभकः
चीभकौ
चीभकाः
സംബോധന
चीभक
चीभकौ
चीभकाः
ദ്വിതീയാ
चीभकम्
चीभकौ
चीभकान्
തൃതീയാ
चीभकेन
चीभकाभ्याम्
चीभकैः
ചതുർഥീ
चीभकाय
चीभकाभ्याम्
चीभकेभ्यः
പഞ്ചമീ
चीभकात् / चीभकाद्
चीभकाभ्याम्
चीभकेभ्यः
ഷഷ്ഠീ
चीभकस्य
चीभकयोः
चीभकानाम्
സപ്തമീ
चीभके
चीभकयोः
चीभकेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
चीभकः
चीभकौ
चीभकाः
സംബോധന
चीभक
चीभकौ
चीभकाः
ദ്വിതീയാ
चीभकम्
चीभकौ
चीभकान्
തൃതീയാ
चीभकेन
चीभकाभ्याम्
चीभकैः
ചതുർഥീ
चीभकाय
चीभकाभ्याम्
चीभकेभ्यः
പഞ്ചമീ
चीभकात् / चीभकाद्
चीभकाभ्याम्
चीभकेभ्यः
ഷഷ്ഠീ
चीभकस्य
चीभकयोः
चीभकानाम्
സപ്തമീ
चीभके
चीभकयोः
चीभकेषु


മറ്റുള്ളവ