चीभक શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
चीभकः
चीभकौ
चीभकाः
સંબોધન
चीभक
चीभकौ
चीभकाः
દ્વિતીયા
चीभकम्
चीभकौ
चीभकान्
તૃતીયા
चीभकेन
चीभकाभ्याम्
चीभकैः
ચતુર્થી
चीभकाय
चीभकाभ्याम्
चीभकेभ्यः
પંચમી
चीभकात् / चीभकाद्
चीभकाभ्याम्
चीभकेभ्यः
ષષ્ઠી
चीभकस्य
चीभकयोः
चीभकानाम्
સપ્તમી
चीभके
चीभकयोः
चीभकेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
चीभकः
चीभकौ
चीभकाः
સંબોધન
चीभक
चीभकौ
चीभकाः
દ્વિતીયા
चीभकम्
चीभकौ
चीभकान्
તૃતીયા
चीभकेन
चीभकाभ्याम्
चीभकैः
ચતુર્થી
चीभकाय
चीभकाभ्याम्
चीभकेभ्यः
પંચમી
चीभकात् / चीभकाद्
चीभकाभ्याम्
चीभकेभ्यः
ષષ્ઠી
चीभकस्य
चीभकयोः
चीभकानाम्
સપ્તમી
चीभके
चीभकयोः
चीभकेषु


અન્ય