चीभक Shabd Roop

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चीभकः
चीभकौ
चीभकाः
सम्बोधन
चीभक
चीभकौ
चीभकाः
द्वितीया
चीभकम्
चीभकौ
चीभकान्
तृतीया
चीभकेन
चीभकाभ्याम्
चीभकैः
चतुर्थी
चीभकाय
चीभकाभ्याम्
चीभकेभ्यः
पञ्चमी
चीभकात् / चीभकाद्
चीभकाभ्याम्
चीभकेभ्यः
षष्ठी
चीभकस्य
चीभकयोः
चीभकानाम्
सप्तमी
चीभके
चीभकयोः
चीभकेषु
 
एक
द्वि
बहु
प्रथमा
चीभकः
चीभकौ
चीभकाः
सम्बोधन
चीभक
चीभकौ
चीभकाः
द्वितीया
चीभकम्
चीभकौ
चीभकान्
तृतीया
चीभकेन
चीभकाभ्याम्
चीभकैः
चतुर्थी
चीभकाय
चीभकाभ्याम्
चीभकेभ्यः
पञ्चमी
चीभकात् / चीभकाद्
चीभकाभ्याम्
चीभकेभ्यः
षष्ठी
चीभकस्य
चीभकयोः
चीभकानाम्
सप्तमी
चीभके
चीभकयोः
चीभकेषु


Others