चीबमान ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
चीबमानः
चीबमानौ
चीबमानाः
സംബോധന
चीबमान
चीबमानौ
चीबमानाः
ദ്വിതീയാ
चीबमानम्
चीबमानौ
चीबमानान्
തൃതീയാ
चीबमानेन
चीबमानाभ्याम्
चीबमानैः
ചതുർഥീ
चीबमानाय
चीबमानाभ्याम्
चीबमानेभ्यः
പഞ്ചമീ
चीबमानात् / चीबमानाद्
चीबमानाभ्याम्
चीबमानेभ्यः
ഷഷ്ഠീ
चीबमानस्य
चीबमानयोः
चीबमानानाम्
സപ്തമീ
चीबमाने
चीबमानयोः
चीबमानेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
चीबमानः
चीबमानौ
चीबमानाः
സംബോധന
चीबमान
चीबमानौ
चीबमानाः
ദ്വിതീയാ
चीबमानम्
चीबमानौ
चीबमानान्
തൃതീയാ
चीबमानेन
चीबमानाभ्याम्
चीबमानैः
ചതുർഥീ
चीबमानाय
चीबमानाभ्याम्
चीबमानेभ्यः
പഞ്ചമീ
चीबमानात् / चीबमानाद्
चीबमानाभ्याम्
चीबमानेभ्यः
ഷഷ്ഠീ
चीबमानस्य
चीबमानयोः
चीबमानानाम्
സപ്തമീ
चीबमाने
चीबमानयोः
चीबमानेषु


മറ്റുള്ളവ