चीबमान શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
चीबमानः
चीबमानौ
चीबमानाः
સંબોધન
चीबमान
चीबमानौ
चीबमानाः
દ્વિતીયા
चीबमानम्
चीबमानौ
चीबमानान्
તૃતીયા
चीबमानेन
चीबमानाभ्याम्
चीबमानैः
ચતુર્થી
चीबमानाय
चीबमानाभ्याम्
चीबमानेभ्यः
પંચમી
चीबमानात् / चीबमानाद्
चीबमानाभ्याम्
चीबमानेभ्यः
ષષ્ઠી
चीबमानस्य
चीबमानयोः
चीबमानानाम्
સપ્તમી
चीबमाने
चीबमानयोः
चीबमानेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
चीबमानः
चीबमानौ
चीबमानाः
સંબોધન
चीबमान
चीबमानौ
चीबमानाः
દ્વિતીયા
चीबमानम्
चीबमानौ
चीबमानान्
તૃતીયા
चीबमानेन
चीबमानाभ्याम्
चीबमानैः
ચતુર્થી
चीबमानाय
चीबमानाभ्याम्
चीबमानेभ्यः
પંચમી
चीबमानात् / चीबमानाद्
चीबमानाभ्याम्
चीबमानेभ्यः
ષષ્ઠી
चीबमानस्य
चीबमानयोः
चीबमानानाम्
સપ્તમી
चीबमाने
चीबमानयोः
चीबमानेषु


અન્ય