चीबमान শব্দ ৰূপ

(পুংলিংগ )
 
 
 
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথমা
चीबमानः
चीबमानौ
चीबमानाः
সম্বোধন
चीबमान
चीबमानौ
चीबमानाः
দ্বিতীয়া
चीबमानम्
चीबमानौ
चीबमानान्
তৃতীয়া
चीबमानेन
चीबमानाभ्याम्
चीबमानैः
চতুৰ্থী
चीबमानाय
चीबमानाभ्याम्
चीबमानेभ्यः
পঞ্চমী
चीबमानात् / चीबमानाद्
चीबमानाभ्याम्
चीबमानेभ्यः
ষষ্ঠী
चीबमानस्य
चीबमानयोः
चीबमानानाम्
সপ্তমী
चीबमाने
चीबमानयोः
चीबमानेषु
 
এক.
দ্ৱি
বহু.
প্ৰথমা
चीबमानः
चीबमानौ
चीबमानाः
সম্বোধন
चीबमान
चीबमानौ
चीबमानाः
দ্বিতীয়া
चीबमानम्
चीबमानौ
चीबमानान्
তৃতীয়া
चीबमानेन
चीबमानाभ्याम्
चीबमानैः
চতুৰ্থী
चीबमानाय
चीबमानाभ्याम्
चीबमानेभ्यः
পঞ্চমী
चीबमानात् / चीबमानाद्
चीबमानाभ्याम्
चीबमानेभ्यः
ষষ্ঠী
चीबमानस्य
चीबमानयोः
चीबमानानाम्
সপ্তমী
चीबमाने
चीबमानयोः
चीबमानेषु


অন্য