चिन्तयितव्य ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
चिन्तयितव्यः
चिन्तयितव्यौ
चिन्तयितव्याः
സംബോധന
चिन्तयितव्य
चिन्तयितव्यौ
चिन्तयितव्याः
ദ്വിതീയാ
चिन्तयितव्यम्
चिन्तयितव्यौ
चिन्तयितव्यान्
തൃതീയാ
चिन्तयितव्येन
चिन्तयितव्याभ्याम्
चिन्तयितव्यैः
ചതുർഥീ
चिन्तयितव्याय
चिन्तयितव्याभ्याम्
चिन्तयितव्येभ्यः
പഞ്ചമീ
चिन्तयितव्यात् / चिन्तयितव्याद्
चिन्तयितव्याभ्याम्
चिन्तयितव्येभ्यः
ഷഷ്ഠീ
चिन्तयितव्यस्य
चिन्तयितव्ययोः
चिन्तयितव्यानाम्
സപ്തമീ
चिन्तयितव्ये
चिन्तयितव्ययोः
चिन्तयितव्येषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
चिन्तयितव्यः
चिन्तयितव्यौ
चिन्तयितव्याः
സംബോധന
चिन्तयितव्य
चिन्तयितव्यौ
चिन्तयितव्याः
ദ്വിതീയാ
चिन्तयितव्यम्
चिन्तयितव्यौ
चिन्तयितव्यान्
തൃതീയാ
चिन्तयितव्येन
चिन्तयितव्याभ्याम्
चिन्तयितव्यैः
ചതുർഥീ
चिन्तयितव्याय
चिन्तयितव्याभ्याम्
चिन्तयितव्येभ्यः
പഞ്ചമീ
चिन्तयितव्यात् / चिन्तयितव्याद्
चिन्तयितव्याभ्याम्
चिन्तयितव्येभ्यः
ഷഷ്ഠീ
चिन्तयितव्यस्य
चिन्तयितव्ययोः
चिन्तयितव्यानाम्
സപ്തമീ
चिन्तयितव्ये
चिन्तयितव्ययोः
चिन्तयितव्येषु


മറ്റുള്ളവ