चिन्तयितव्य શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
चिन्तयितव्यः
चिन्तयितव्यौ
चिन्तयितव्याः
સંબોધન
चिन्तयितव्य
चिन्तयितव्यौ
चिन्तयितव्याः
દ્વિતીયા
चिन्तयितव्यम्
चिन्तयितव्यौ
चिन्तयितव्यान्
તૃતીયા
चिन्तयितव्येन
चिन्तयितव्याभ्याम्
चिन्तयितव्यैः
ચતુર્થી
चिन्तयितव्याय
चिन्तयितव्याभ्याम्
चिन्तयितव्येभ्यः
પંચમી
चिन्तयितव्यात् / चिन्तयितव्याद्
चिन्तयितव्याभ्याम्
चिन्तयितव्येभ्यः
ષષ્ઠી
चिन्तयितव्यस्य
चिन्तयितव्ययोः
चिन्तयितव्यानाम्
સપ્તમી
चिन्तयितव्ये
चिन्तयितव्ययोः
चिन्तयितव्येषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
चिन्तयितव्यः
चिन्तयितव्यौ
चिन्तयितव्याः
સંબોધન
चिन्तयितव्य
चिन्तयितव्यौ
चिन्तयितव्याः
દ્વિતીયા
चिन्तयितव्यम्
चिन्तयितव्यौ
चिन्तयितव्यान्
તૃતીયા
चिन्तयितव्येन
चिन्तयितव्याभ्याम्
चिन्तयितव्यैः
ચતુર્થી
चिन्तयितव्याय
चिन्तयितव्याभ्याम्
चिन्तयितव्येभ्यः
પંચમી
चिन्तयितव्यात् / चिन्तयितव्याद्
चिन्तयितव्याभ्याम्
चिन्तयितव्येभ्यः
ષષ્ઠી
चिन्तयितव्यस्य
चिन्तयितव्ययोः
चिन्तयितव्यानाम्
સપ્તમી
चिन्तयितव्ये
चिन्तयितव्ययोः
चिन्तयितव्येषु


અન્ય