चिन्तमान ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
चिन्तमानः
चिन्तमानौ
चिन्तमानाः
സംബോധന
चिन्तमान
चिन्तमानौ
चिन्तमानाः
ദ്വിതീയാ
चिन्तमानम्
चिन्तमानौ
चिन्तमानान्
തൃതീയാ
चिन्तमानेन
चिन्तमानाभ्याम्
चिन्तमानैः
ചതുർഥീ
चिन्तमानाय
चिन्तमानाभ्याम्
चिन्तमानेभ्यः
പഞ്ചമീ
चिन्तमानात् / चिन्तमानाद्
चिन्तमानाभ्याम्
चिन्तमानेभ्यः
ഷഷ്ഠീ
चिन्तमानस्य
चिन्तमानयोः
चिन्तमानानाम्
സപ്തമീ
चिन्तमाने
चिन्तमानयोः
चिन्तमानेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
चिन्तमानः
चिन्तमानौ
चिन्तमानाः
സംബോധന
चिन्तमान
चिन्तमानौ
चिन्तमानाः
ദ്വിതീയാ
चिन्तमानम्
चिन्तमानौ
चिन्तमानान्
തൃതീയാ
चिन्तमानेन
चिन्तमानाभ्याम्
चिन्तमानैः
ചതുർഥീ
चिन्तमानाय
चिन्तमानाभ्याम्
चिन्तमानेभ्यः
പഞ്ചമീ
चिन्तमानात् / चिन्तमानाद्
चिन्तमानाभ्याम्
चिन्तमानेभ्यः
ഷഷ്ഠീ
चिन्तमानस्य
चिन्तमानयोः
चिन्तमानानाम्
സപ്തമീ
चिन्तमाने
चिन्तमानयोः
चिन्तमानेषु


മറ്റുള്ളവ