चिन्तमान શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
चिन्तमानः
चिन्तमानौ
चिन्तमानाः
સંબોધન
चिन्तमान
चिन्तमानौ
चिन्तमानाः
દ્વિતીયા
चिन्तमानम्
चिन्तमानौ
चिन्तमानान्
તૃતીયા
चिन्तमानेन
चिन्तमानाभ्याम्
चिन्तमानैः
ચતુર્થી
चिन्तमानाय
चिन्तमानाभ्याम्
चिन्तमानेभ्यः
પંચમી
चिन्तमानात् / चिन्तमानाद्
चिन्तमानाभ्याम्
चिन्तमानेभ्यः
ષષ્ઠી
चिन्तमानस्य
चिन्तमानयोः
चिन्तमानानाम्
સપ્તમી
चिन्तमाने
चिन्तमानयोः
चिन्तमानेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
चिन्तमानः
चिन्तमानौ
चिन्तमानाः
સંબોધન
चिन्तमान
चिन्तमानौ
चिन्तमानाः
દ્વિતીયા
चिन्तमानम्
चिन्तमानौ
चिन्तमानान्
તૃતીયા
चिन्तमानेन
चिन्तमानाभ्याम्
चिन्तमानैः
ચતુર્થી
चिन्तमानाय
चिन्तमानाभ्याम्
चिन्तमानेभ्यः
પંચમી
चिन्तमानात् / चिन्तमानाद्
चिन्तमानाभ्याम्
चिन्तमानेभ्यः
ષષ્ઠી
चिन्तमानस्य
चिन्तमानयोः
चिन्तमानानाम्
સપ્તમી
चिन्तमाने
चिन्तमानयोः
चिन्तमानेषु


અન્ય