चिन्तक শব্দ ৰূপ

(পুংলিংগ )
 
 
 
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথমা
चिन्तकः
चिन्तकौ
चिन्तकाः
সম্বোধন
चिन्तक
चिन्तकौ
चिन्तकाः
দ্বিতীয়া
चिन्तकम्
चिन्तकौ
चिन्तकान्
তৃতীয়া
चिन्तकेन
चिन्तकाभ्याम्
चिन्तकैः
চতুৰ্থী
चिन्तकाय
चिन्तकाभ्याम्
चिन्तकेभ्यः
পঞ্চমী
चिन्तकात् / चिन्तकाद्
चिन्तकाभ्याम्
चिन्तकेभ्यः
ষষ্ঠী
चिन्तकस्य
चिन्तकयोः
चिन्तकानाम्
সপ্তমী
चिन्तके
चिन्तकयोः
चिन्तकेषु
 
এক.
দ্ৱি
বহু.
প্ৰথমা
चिन्तकः
चिन्तकौ
चिन्तकाः
সম্বোধন
चिन्तक
चिन्तकौ
चिन्तकाः
দ্বিতীয়া
चिन्तकम्
चिन्तकौ
चिन्तकान्
তৃতীয়া
चिन्तकेन
चिन्तकाभ्याम्
चिन्तकैः
চতুৰ্থী
चिन्तकाय
चिन्तकाभ्याम्
चिन्तकेभ्यः
পঞ্চমী
चिन्तकात् / चिन्तकाद्
चिन्तकाभ्याम्
चिन्तकेभ्यः
ষষ্ঠী
चिन्तकस्य
चिन्तकयोः
चिन्तकानाम्
সপ্তমী
चिन्तके
चिन्तकयोः
चिन्तकेषु


অন্য