चितवत् ശബ്ദ രൂപ്

(ന്യൂറ്റർ)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
चितवत् / चितवद्
चितवती
चितवन्ति
സംബോധന
चितवत् / चितवद्
चितवती
चितवन्ति
ദ്വിതീയാ
चितवत् / चितवद्
चितवती
चितवन्ति
തൃതീയാ
चितवता
चितवद्भ्याम्
चितवद्भिः
ചതുർഥീ
चितवते
चितवद्भ्याम्
चितवद्भ्यः
പഞ്ചമീ
चितवतः
चितवद्भ्याम्
चितवद्भ्यः
ഷഷ്ഠീ
चितवतः
चितवतोः
चितवताम्
സപ്തമീ
चितवति
चितवतोः
चितवत्सु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
चितवत् / चितवद्
चितवती
चितवन्ति
സംബോധന
चितवत् / चितवद्
चितवती
चितवन्ति
ദ്വിതീയാ
चितवत् / चितवद्
चितवती
चितवन्ति
തൃതീയാ
चितवता
चितवद्भ्याम्
चितवद्भिः
ചതുർഥീ
चितवते
चितवद्भ्याम्
चितवद्भ्यः
പഞ്ചമീ
चितवतः
चितवद्भ्याम्
चितवद्भ्यः
ഷഷ്ഠീ
चितवतः
चितवतोः
चितवताम्
സപ്തമീ
चितवति
चितवतोः
चितवत्सु


മറ്റുള്ളവ