चितवत् શબ્દ રૂપ

(નપુંસક લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
चितवत् / चितवद्
चितवती
चितवन्ति
સંબોધન
चितवत् / चितवद्
चितवती
चितवन्ति
દ્વિતીયા
चितवत् / चितवद्
चितवती
चितवन्ति
તૃતીયા
चितवता
चितवद्भ्याम्
चितवद्भिः
ચતુર્થી
चितवते
चितवद्भ्याम्
चितवद्भ्यः
પંચમી
चितवतः
चितवद्भ्याम्
चितवद्भ्यः
ષષ્ઠી
चितवतः
चितवतोः
चितवताम्
સપ્તમી
चितवति
चितवतोः
चितवत्सु
 
એક.
દ્વિ
બહુ.
પ્રથમા
चितवत् / चितवद्
चितवती
चितवन्ति
સંબોધન
चितवत् / चितवद्
चितवती
चितवन्ति
દ્વિતીયા
चितवत् / चितवद्
चितवती
चितवन्ति
તૃતીયા
चितवता
चितवद्भ्याम्
चितवद्भिः
ચતુર્થી
चितवते
चितवद्भ्याम्
चितवद्भ्यः
પંચમી
चितवतः
चितवद्भ्याम्
चितवद्भ्यः
ષષ્ઠી
चितवतः
चितवतोः
चितवताम्
સપ્તમી
चितवति
चितवतोः
चितवत्सु


અન્ય