चाहक શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
चाहकः
चाहकौ
चाहकाः
સંબોધન
चाहक
चाहकौ
चाहकाः
દ્વિતીયા
चाहकम्
चाहकौ
चाहकान्
તૃતીયા
चाहकेन
चाहकाभ्याम्
चाहकैः
ચતુર્થી
चाहकाय
चाहकाभ्याम्
चाहकेभ्यः
પંચમી
चाहकात् / चाहकाद्
चाहकाभ्याम्
चाहकेभ्यः
ષષ્ઠી
चाहकस्य
चाहकयोः
चाहकानाम्
સપ્તમી
चाहके
चाहकयोः
चाहकेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
चाहकः
चाहकौ
चाहकाः
સંબોધન
चाहक
चाहकौ
चाहकाः
દ્વિતીયા
चाहकम्
चाहकौ
चाहकान्
તૃતીયા
चाहकेन
चाहकाभ्याम्
चाहकैः
ચતુર્થી
चाहकाय
चाहकाभ्याम्
चाहकेभ्यः
પંચમી
चाहकात् / चाहकाद्
चाहकाभ्याम्
चाहकेभ्यः
ષષ્ઠી
चाहकस्य
चाहकयोः
चाहकानाम्
સપ્તમી
चाहके
चाहकयोः
चाहकेषु


અન્ય