चालनीय શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
चालनीयः
चालनीयौ
चालनीयाः
સંબોધન
चालनीय
चालनीयौ
चालनीयाः
દ્વિતીયા
चालनीयम्
चालनीयौ
चालनीयान्
તૃતીયા
चालनीयेन
चालनीयाभ्याम्
चालनीयैः
ચતુર્થી
चालनीयाय
चालनीयाभ्याम्
चालनीयेभ्यः
પંચમી
चालनीयात् / चालनीयाद्
चालनीयाभ्याम्
चालनीयेभ्यः
ષષ્ઠી
चालनीयस्य
चालनीययोः
चालनीयानाम्
સપ્તમી
चालनीये
चालनीययोः
चालनीयेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
चालनीयः
चालनीयौ
चालनीयाः
સંબોધન
चालनीय
चालनीयौ
चालनीयाः
દ્વિતીયા
चालनीयम्
चालनीयौ
चालनीयान्
તૃતીયા
चालनीयेन
चालनीयाभ्याम्
चालनीयैः
ચતુર્થી
चालनीयाय
चालनीयाभ्याम्
चालनीयेभ्यः
પંચમી
चालनीयात् / चालनीयाद्
चालनीयाभ्याम्
चालनीयेभ्यः
ષષ્ઠી
चालनीयस्य
चालनीययोः
चालनीयानाम्
સપ્તમી
चालनीये
चालनीययोः
चालनीयेषु


અન્ય