चायितव्य શબ્દ રૂપ

(નપુંસક લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
चायितव्यम्
चायितव्ये
चायितव्यानि
સંબોધન
चायितव्य
चायितव्ये
चायितव्यानि
દ્વિતીયા
चायितव्यम्
चायितव्ये
चायितव्यानि
તૃતીયા
चायितव्येन
चायितव्याभ्याम्
चायितव्यैः
ચતુર્થી
चायितव्याय
चायितव्याभ्याम्
चायितव्येभ्यः
પંચમી
चायितव्यात् / चायितव्याद्
चायितव्याभ्याम्
चायितव्येभ्यः
ષષ્ઠી
चायितव्यस्य
चायितव्ययोः
चायितव्यानाम्
સપ્તમી
चायितव्ये
चायितव्ययोः
चायितव्येषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
चायितव्यम्
चायितव्ये
चायितव्यानि
સંબોધન
चायितव्य
चायितव्ये
चायितव्यानि
દ્વિતીયા
चायितव्यम्
चायितव्ये
चायितव्यानि
તૃતીયા
चायितव्येन
चायितव्याभ्याम्
चायितव्यैः
ચતુર્થી
चायितव्याय
चायितव्याभ्याम्
चायितव्येभ्यः
પંચમી
चायितव्यात् / चायितव्याद्
चायितव्याभ्याम्
चायितव्येभ्यः
ષષ્ઠી
चायितव्यस्य
चायितव्ययोः
चायितव्यानाम्
સપ્તમી
चायितव्ये
चायितव्ययोः
चायितव्येषु


અન્ય