चाययितव्य ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
चाययितव्यः
चाययितव्यौ
चाययितव्याः
സംബോധന
चाययितव्य
चाययितव्यौ
चाययितव्याः
ദ്വിതീയാ
चाययितव्यम्
चाययितव्यौ
चाययितव्यान्
തൃതീയാ
चाययितव्येन
चाययितव्याभ्याम्
चाययितव्यैः
ചതുർഥീ
चाययितव्याय
चाययितव्याभ्याम्
चाययितव्येभ्यः
പഞ്ചമീ
चाययितव्यात् / चाययितव्याद्
चाययितव्याभ्याम्
चाययितव्येभ्यः
ഷഷ്ഠീ
चाययितव्यस्य
चाययितव्ययोः
चाययितव्यानाम्
സപ്തമീ
चाययितव्ये
चाययितव्ययोः
चाययितव्येषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
चाययितव्यः
चाययितव्यौ
चाययितव्याः
സംബോധന
चाययितव्य
चाययितव्यौ
चाययितव्याः
ദ്വിതീയാ
चाययितव्यम्
चाययितव्यौ
चाययितव्यान्
തൃതീയാ
चाययितव्येन
चाययितव्याभ्याम्
चाययितव्यैः
ചതുർഥീ
चाययितव्याय
चाययितव्याभ्याम्
चाययितव्येभ्यः
പഞ്ചമീ
चाययितव्यात् / चाययितव्याद्
चाययितव्याभ्याम्
चाययितव्येभ्यः
ഷഷ്ഠീ
चाययितव्यस्य
चाययितव्ययोः
चाययितव्यानाम्
സപ്തമീ
चाययितव्ये
चाययितव्ययोः
चाययितव्येषु


മറ്റുള്ളവ