चाययितव्य શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
चाययितव्यः
चाययितव्यौ
चाययितव्याः
સંબોધન
चाययितव्य
चाययितव्यौ
चाययितव्याः
દ્વિતીયા
चाययितव्यम्
चाययितव्यौ
चाययितव्यान्
તૃતીયા
चाययितव्येन
चाययितव्याभ्याम्
चाययितव्यैः
ચતુર્થી
चाययितव्याय
चाययितव्याभ्याम्
चाययितव्येभ्यः
પંચમી
चाययितव्यात् / चाययितव्याद्
चाययितव्याभ्याम्
चाययितव्येभ्यः
ષષ્ઠી
चाययितव्यस्य
चाययितव्ययोः
चाययितव्यानाम्
સપ્તમી
चाययितव्ये
चाययितव्ययोः
चाययितव्येषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
चाययितव्यः
चाययितव्यौ
चाययितव्याः
સંબોધન
चाययितव्य
चाययितव्यौ
चाययितव्याः
દ્વિતીયા
चाययितव्यम्
चाययितव्यौ
चाययितव्यान्
તૃતીયા
चाययितव्येन
चाययितव्याभ्याम्
चाययितव्यैः
ચતુર્થી
चाययितव्याय
चाययितव्याभ्याम्
चाययितव्येभ्यः
પંચમી
चाययितव्यात् / चाययितव्याद्
चाययितव्याभ्याम्
चाययितव्येभ्यः
ષષ્ઠી
चाययितव्यस्य
चाययितव्ययोः
चाययितव्यानाम्
સપ્તમી
चाययितव्ये
चाययितव्ययोः
चाययितव्येषु


અન્ય