चाययमान શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
चाययमानः
चाययमानौ
चाययमानाः
સંબોધન
चाययमान
चाययमानौ
चाययमानाः
દ્વિતીયા
चाययमानम्
चाययमानौ
चाययमानान्
તૃતીયા
चाययमानेन
चाययमानाभ्याम्
चाययमानैः
ચતુર્થી
चाययमानाय
चाययमानाभ्याम्
चाययमानेभ्यः
પંચમી
चाययमानात् / चाययमानाद्
चाययमानाभ्याम्
चाययमानेभ्यः
ષષ્ઠી
चाययमानस्य
चाययमानयोः
चाययमानानाम्
સપ્તમી
चाययमाने
चाययमानयोः
चाययमानेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
चाययमानः
चाययमानौ
चाययमानाः
સંબોધન
चाययमान
चाययमानौ
चाययमानाः
દ્વિતીયા
चाययमानम्
चाययमानौ
चाययमानान्
તૃતીયા
चाययमानेन
चाययमानाभ्याम्
चाययमानैः
ચતુર્થી
चाययमानाय
चाययमानाभ्याम्
चाययमानेभ्यः
પંચમી
चाययमानात् / चाययमानाद्
चाययमानाभ्याम्
चाययमानेभ्यः
ષષ્ઠી
चाययमानस्य
चाययमानयोः
चाययमानानाम्
સપ્તમી
चाययमाने
चाययमानयोः
चाययमानेषु


અન્ય