चामरग्राहिक શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
चामरग्राहिकः
चामरग्राहिकौ
चामरग्राहिकाः
સંબોધન
चामरग्राहिक
चामरग्राहिकौ
चामरग्राहिकाः
દ્વિતીયા
चामरग्राहिकम्
चामरग्राहिकौ
चामरग्राहिकान्
તૃતીયા
चामरग्राहिकेण
चामरग्राहिकाभ्याम्
चामरग्राहिकैः
ચતુર્થી
चामरग्राहिकाय
चामरग्राहिकाभ्याम्
चामरग्राहिकेभ्यः
પંચમી
चामरग्राहिकात् / चामरग्राहिकाद्
चामरग्राहिकाभ्याम्
चामरग्राहिकेभ्यः
ષષ્ઠી
चामरग्राहिकस्य
चामरग्राहिकयोः
चामरग्राहिकाणाम्
સપ્તમી
चामरग्राहिके
चामरग्राहिकयोः
चामरग्राहिकेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
चामरग्राहिकः
चामरग्राहिकौ
चामरग्राहिकाः
સંબોધન
चामरग्राहिक
चामरग्राहिकौ
चामरग्राहिकाः
દ્વિતીયા
चामरग्राहिकम्
चामरग्राहिकौ
चामरग्राहिकान्
તૃતીયા
चामरग्राहिकेण
चामरग्राहिकाभ्याम्
चामरग्राहिकैः
ચતુર્થી
चामरग्राहिकाय
चामरग्राहिकाभ्याम्
चामरग्राहिकेभ्यः
પંચમી
चामरग्राहिकात् / चामरग्राहिकाद्
चामरग्राहिकाभ्याम्
चामरग्राहिकेभ्यः
ષષ્ઠી
चामरग्राहिकस्य
चामरग्राहिकयोः
चामरग्राहिकाणाम्
સપ્તમી
चामरग्राहिके
चामरग्राहिकयोः
चामरग्राहिकेषु