चान्ता શબ્દ રૂપ

(સ્ત્રીલિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
चान्ता
चान्ते
चान्ताः
સંબોધન
चान्ते
चान्ते
चान्ताः
દ્વિતીયા
चान्ताम्
चान्ते
चान्ताः
તૃતીયા
चान्तया
चान्ताभ्याम्
चान्ताभिः
ચતુર્થી
चान्तायै
चान्ताभ्याम्
चान्ताभ्यः
પંચમી
चान्तायाः
चान्ताभ्याम्
चान्ताभ्यः
ષષ્ઠી
चान्तायाः
चान्तयोः
चान्तानाम्
સપ્તમી
चान्तायाम्
चान्तयोः
चान्तासु
 
એક.
દ્વિ
બહુ.
પ્રથમા
चान्ता
चान्ते
चान्ताः
સંબોધન
चान्ते
चान्ते
चान्ताः
દ્વિતીયા
चान्ताम्
चान्ते
चान्ताः
તૃતીયા
चान्तया
चान्ताभ्याम्
चान्ताभिः
ચતુર્થી
चान्तायै
चान्ताभ्याम्
चान्ताभ्यः
પંચમી
चान्तायाः
चान्ताभ्याम्
चान्ताभ्यः
ષષ્ઠી
चान्तायाः
चान्तयोः
चान्तानाम्
સપ્તમી
चान्तायाम्
चान्तयोः
चान्तासु


અન્ય