चानयितव्य ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
चानयितव्यः
चानयितव्यौ
चानयितव्याः
സംബോധന
चानयितव्य
चानयितव्यौ
चानयितव्याः
ദ്വിതീയാ
चानयितव्यम्
चानयितव्यौ
चानयितव्यान्
തൃതീയാ
चानयितव्येन
चानयितव्याभ्याम्
चानयितव्यैः
ചതുർഥീ
चानयितव्याय
चानयितव्याभ्याम्
चानयितव्येभ्यः
പഞ്ചമീ
चानयितव्यात् / चानयितव्याद्
चानयितव्याभ्याम्
चानयितव्येभ्यः
ഷഷ്ഠീ
चानयितव्यस्य
चानयितव्ययोः
चानयितव्यानाम्
സപ്തമീ
चानयितव्ये
चानयितव्ययोः
चानयितव्येषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
चानयितव्यः
चानयितव्यौ
चानयितव्याः
സംബോധന
चानयितव्य
चानयितव्यौ
चानयितव्याः
ദ്വിതീയാ
चानयितव्यम्
चानयितव्यौ
चानयितव्यान्
തൃതീയാ
चानयितव्येन
चानयितव्याभ्याम्
चानयितव्यैः
ചതുർഥീ
चानयितव्याय
चानयितव्याभ्याम्
चानयितव्येभ्यः
പഞ്ചമീ
चानयितव्यात् / चानयितव्याद्
चानयितव्याभ्याम्
चानयितव्येभ्यः
ഷഷ്ഠീ
चानयितव्यस्य
चानयितव्ययोः
चानयितव्यानाम्
സപ്തമീ
चानयितव्ये
चानयितव्ययोः
चानयितव्येषु


മറ്റുള്ളവ