चातुर्होतृक શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
चातुर्होतृकः
चातुर्होतृकौ
चातुर्होतृकाः
સંબોધન
चातुर्होतृक
चातुर्होतृकौ
चातुर्होतृकाः
દ્વિતીયા
चातुर्होतृकम्
चातुर्होतृकौ
चातुर्होतृकान्
તૃતીયા
चातुर्होतृकेण
चातुर्होतृकाभ्याम्
चातुर्होतृकैः
ચતુર્થી
चातुर्होतृकाय
चातुर्होतृकाभ्याम्
चातुर्होतृकेभ्यः
પંચમી
चातुर्होतृकात् / चातुर्होतृकाद्
चातुर्होतृकाभ्याम्
चातुर्होतृकेभ्यः
ષષ્ઠી
चातुर्होतृकस्य
चातुर्होतृकयोः
चातुर्होतृकाणाम्
સપ્તમી
चातुर्होतृके
चातुर्होतृकयोः
चातुर्होतृकेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
चातुर्होतृकः
चातुर्होतृकौ
चातुर्होतृकाः
સંબોધન
चातुर्होतृक
चातुर्होतृकौ
चातुर्होतृकाः
દ્વિતીયા
चातुर्होतृकम्
चातुर्होतृकौ
चातुर्होतृकान्
તૃતીયા
चातुर्होतृकेण
चातुर्होतृकाभ्याम्
चातुर्होतृकैः
ચતુર્થી
चातुर्होतृकाय
चातुर्होतृकाभ्याम्
चातुर्होतृकेभ्यः
પંચમી
चातुर्होतृकात् / चातुर्होतृकाद्
चातुर्होतृकाभ्याम्
चातुर्होतृकेभ्यः
ષષ્ઠી
चातुर्होतृकस्य
चातुर्होतृकयोः
चातुर्होतृकाणाम्
સપ્તમી
चातुर्होतृके
चातुर्होतृकयोः
चातुर्होतृकेषु


અન્ય