चहित ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
चहितः
चहितौ
चहिताः
സംബോധന
चहित
चहितौ
चहिताः
ദ്വിതീയാ
चहितम्
चहितौ
चहितान्
തൃതീയാ
चहितेन
चहिताभ्याम्
चहितैः
ചതുർഥീ
चहिताय
चहिताभ्याम्
चहितेभ्यः
പഞ്ചമീ
चहितात् / चहिताद्
चहिताभ्याम्
चहितेभ्यः
ഷഷ്ഠീ
चहितस्य
चहितयोः
चहितानाम्
സപ്തമീ
चहिते
चहितयोः
चहितेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
चहितः
चहितौ
चहिताः
സംബോധന
चहित
चहितौ
चहिताः
ദ്വിതീയാ
चहितम्
चहितौ
चहितान्
തൃതീയാ
चहितेन
चहिताभ्याम्
चहितैः
ചതുർഥീ
चहिताय
चहिताभ्याम्
चहितेभ्यः
പഞ്ചമീ
चहितात् / चहिताद्
चहिताभ्याम्
चहितेभ्यः
ഷഷ്ഠീ
चहितस्य
चहितयोः
चहितानाम्
സപ്തമീ
चहिते
चहितयोः
चहितेषु


മറ്റുള്ളവ