चषक ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
चषकः
चषकौ
चषकाः
സംബോധന
चषक
चषकौ
चषकाः
ദ്വിതീയാ
चषकम्
चषकौ
चषकान्
തൃതീയാ
चषकेण
चषकाभ्याम्
चषकैः
ചതുർഥീ
चषकाय
चषकाभ्याम्
चषकेभ्यः
പഞ്ചമീ
चषकात् / चषकाद्
चषकाभ्याम्
चषकेभ्यः
ഷഷ്ഠീ
चषकस्य
चषकयोः
चषकाणाम्
സപ്തമീ
चषके
चषकयोः
चषकेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
चषकः
चषकौ
चषकाः
സംബോധന
चषक
चषकौ
चषकाः
ദ്വിതീയാ
चषकम्
चषकौ
चषकान्
തൃതീയാ
चषकेण
चषकाभ्याम्
चषकैः
ചതുർഥീ
चषकाय
चषकाभ्याम्
चषकेभ्यः
പഞ്ചമീ
चषकात् / चषकाद्
चषकाभ्याम्
चषकेभ्यः
ഷഷ്ഠീ
चषकस्य
चषकयोः
चषकाणाम्
സപ്തമീ
चषके
चषकयोः
चषकेषु