चषक શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
चषकः
चषकौ
चषकाः
સંબોધન
चषक
चषकौ
चषकाः
દ્વિતીયા
चषकम्
चषकौ
चषकान्
તૃતીયા
चषकेण
चषकाभ्याम्
चषकैः
ચતુર્થી
चषकाय
चषकाभ्याम्
चषकेभ्यः
પંચમી
चषकात् / चषकाद्
चषकाभ्याम्
चषकेभ्यः
ષષ્ઠી
चषकस्य
चषकयोः
चषकाणाम्
સપ્તમી
चषके
चषकयोः
चषकेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
चषकः
चषकौ
चषकाः
સંબોધન
चषक
चषकौ
चषकाः
દ્વિતીયા
चषकम्
चषकौ
चषकान्
તૃતીયા
चषकेण
चषकाभ्याम्
चषकैः
ચતુર્થી
चषकाय
चषकाभ्याम्
चषकेभ्यः
પંચમી
चषकात् / चषकाद्
चषकाभ्याम्
चषकेभ्यः
ષષ્ઠી
चषकस्य
चषकयोः
चषकाणाम्
સપ્તમી
चषके
चषकयोः
चषकेषु