चलयितव्य શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
चलयितव्यः
चलयितव्यौ
चलयितव्याः
સંબોધન
चलयितव्य
चलयितव्यौ
चलयितव्याः
દ્વિતીયા
चलयितव्यम्
चलयितव्यौ
चलयितव्यान्
તૃતીયા
चलयितव्येन
चलयितव्याभ्याम्
चलयितव्यैः
ચતુર્થી
चलयितव्याय
चलयितव्याभ्याम्
चलयितव्येभ्यः
પંચમી
चलयितव्यात् / चलयितव्याद्
चलयितव्याभ्याम्
चलयितव्येभ्यः
ષષ્ઠી
चलयितव्यस्य
चलयितव्ययोः
चलयितव्यानाम्
સપ્તમી
चलयितव्ये
चलयितव्ययोः
चलयितव्येषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
चलयितव्यः
चलयितव्यौ
चलयितव्याः
સંબોધન
चलयितव्य
चलयितव्यौ
चलयितव्याः
દ્વિતીયા
चलयितव्यम्
चलयितव्यौ
चलयितव्यान्
તૃતીયા
चलयितव्येन
चलयितव्याभ्याम्
चलयितव्यैः
ચતુર્થી
चलयितव्याय
चलयितव्याभ्याम्
चलयितव्येभ्यः
પંચમી
चलयितव्यात् / चलयितव्याद्
चलयितव्याभ्याम्
चलयितव्येभ्यः
ષષ્ઠી
चलयितव्यस्य
चलयितव्ययोः
चलयितव्यानाम्
સપ્તમી
चलयितव्ये
चलयितव्ययोः
चलयितव्येषु


અન્ય