चर्वित ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
चर्वितः
चर्वितौ
चर्विताः
സംബോധന
चर्वित
चर्वितौ
चर्विताः
ദ്വിതീയാ
चर्वितम्
चर्वितौ
चर्वितान्
തൃതീയാ
चर्वितेन
चर्विताभ्याम्
चर्वितैः
ചതുർഥീ
चर्विताय
चर्विताभ्याम्
चर्वितेभ्यः
പഞ്ചമീ
चर्वितात् / चर्विताद्
चर्विताभ्याम्
चर्वितेभ्यः
ഷഷ്ഠീ
चर्वितस्य
चर्वितयोः
चर्वितानाम्
സപ്തമീ
चर्विते
चर्वितयोः
चर्वितेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
चर्वितः
चर्वितौ
चर्विताः
സംബോധന
चर्वित
चर्वितौ
चर्विताः
ദ്വിതീയാ
चर्वितम्
चर्वितौ
चर्वितान्
തൃതീയാ
चर्वितेन
चर्विताभ्याम्
चर्वितैः
ചതുർഥീ
चर्विताय
चर्विताभ्याम्
चर्वितेभ्यः
പഞ്ചമീ
चर्वितात् / चर्विताद्
चर्विताभ्याम्
चर्वितेभ्यः
ഷഷ്ഠീ
चर्वितस्य
चर्वितयोः
चर्वितानाम्
സപ്തമീ
चर्विते
चर्वितयोः
चर्वितेषु


മറ്റുള്ളവ