चर्वित શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
चर्वितः
चर्वितौ
चर्विताः
સંબોધન
चर्वित
चर्वितौ
चर्विताः
દ્વિતીયા
चर्वितम्
चर्वितौ
चर्वितान्
તૃતીયા
चर्वितेन
चर्विताभ्याम्
चर्वितैः
ચતુર્થી
चर्विताय
चर्विताभ्याम्
चर्वितेभ्यः
પંચમી
चर्वितात् / चर्विताद्
चर्विताभ्याम्
चर्वितेभ्यः
ષષ્ઠી
चर्वितस्य
चर्वितयोः
चर्वितानाम्
સપ્તમી
चर्विते
चर्वितयोः
चर्वितेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
चर्वितः
चर्वितौ
चर्विताः
સંબોધન
चर्वित
चर्वितौ
चर्विताः
દ્વિતીયા
चर्वितम्
चर्वितौ
चर्वितान्
તૃતીયા
चर्वितेन
चर्विताभ्याम्
चर्वितैः
ચતુર્થી
चर्विताय
चर्विताभ्याम्
चर्वितेभ्यः
પંચમી
चर्वितात् / चर्विताद्
चर्विताभ्याम्
चर्वितेभ्यः
ષષ્ઠી
चर्वितस्य
चर्वितयोः
चर्वितानाम्
સપ્તમી
चर्विते
चर्वितयोः
चर्वितेषु


અન્ય