चर्वक ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
चर्वकः
चर्वकौ
चर्वकाः
സംബോധന
चर्वक
चर्वकौ
चर्वकाः
ദ്വിതീയാ
चर्वकम्
चर्वकौ
चर्वकान्
തൃതീയാ
चर्वकेण
चर्वकाभ्याम्
चर्वकैः
ചതുർഥീ
चर्वकाय
चर्वकाभ्याम्
चर्वकेभ्यः
പഞ്ചമീ
चर्वकात् / चर्वकाद्
चर्वकाभ्याम्
चर्वकेभ्यः
ഷഷ്ഠീ
चर्वकस्य
चर्वकयोः
चर्वकाणाम्
സപ്തമീ
चर्वके
चर्वकयोः
चर्वकेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
चर्वकः
चर्वकौ
चर्वकाः
സംബോധന
चर्वक
चर्वकौ
चर्वकाः
ദ്വിതീയാ
चर्वकम्
चर्वकौ
चर्वकान्
തൃതീയാ
चर्वकेण
चर्वकाभ्याम्
चर्वकैः
ചതുർഥീ
चर्वकाय
चर्वकाभ्याम्
चर्वकेभ्यः
പഞ്ചമീ
चर्वकात् / चर्वकाद्
चर्वकाभ्याम्
चर्वकेभ्यः
ഷഷ്ഠീ
चर्वकस्य
चर्वकयोः
चर्वकाणाम्
സപ്തമീ
चर्वके
चर्वकयोः
चर्वकेषु


മറ്റുള്ളവ